Samaasa Assessment 03 - Bahuvreehi and Avyayibhava
This Assessment contains 20 questions from Module 3 of Samaasa Course (Bahuvreehi and Avyayibhava Samasas). Each Question carries 1 point. Your answers will be auto-evaluated, and you will be able to see your score and correct answers after submission.

If you wish, you can attempt the exercise multiple times for practice. Questions will be the same, order of answers will be shuffled.
Sign in to Google to save your progress. Learn more
Email *
गुणस्य योग्यम् - अस्य समस्तपदम्
1 point
Clear selection
दोषाणाम् अभावः - अस्य समस्तपदम्
1 point
Clear selection
दिशः अम्बराणि यस्य सः - अस्य समस्तपदम्
1 point
Clear selection
उपसिंहम्  - अस्य विग्रहः
1 point
Clear selection
नास्ति विद्या यस्य सः- अस्य समस्तपदम्
1 point
Clear selection
शूलं हस्ते यस्याः सा - अस्य समस्तपदम्
1 point
Clear selection
प्रतिगृहं  - अस्य विग्रहः
1 point
Clear selection
भार्यया सह वर्तते इति - अस्य समस्तपदम्
1 point
Clear selection
निर्जलम्  - अस्य विग्रहः
1 point
Clear selection
दृढं चित्तं येषां ते - अस्य समस्तपदम्
1 point
Clear selection
यथाशास्त्रम्  - अस्य विग्रहः
1 point
Clear selection
अरण्यस्य समीपम् - अस्य समस्तपदम्
1 point
Clear selection
चक्रपाणिः - अस्य विग्रहः
1 point
Clear selection
यथाशक्ति  - अस्य विग्रहः
1 point
Clear selection
विशालनेत्रा  - अस्य विग्रहः
1 point
Clear selection
अध्यात्मम् - अस्य विग्रहः
1 point
Clear selection
विधिम् अनतिक्रम्य - अस्य समस्तपदम्
1 point
Clear selection
सधनाः  - अस्य विग्रहः
1 point
Clear selection
अबला  - अस्य विग्रहः
1 point
Clear selection
दशकण्ठः  - अस्य विग्रहः
1 point
Clear selection
Submit
Clear form
reCAPTCHA
This form was created inside of Vyoma Linguistic Labs Foundation. Report Abuse