Samaasa Assessment 02 - Other Tatpurushas, Dvandva
This Assessment contains 25 questions from Module 2 of Samaasa Course (Karmadhaaraya, Nan, Ku, Gati, Praadi, Upapada Samaasas, Dvigu and Dvandva). Each Question carries 1 point. Your answers will be auto-evaluated, and you will be able to see your score and correct answers after submission.

If you wish, you can attempt the exercise multiple times for practice. Questions will be the same, order of answers will be shuffled.
Sign in to Google to save your progress. Learn more
Email *
गङ्गानदी - अस्य विग्रहः
1 point
Clear selection
पञ्चानाम् अङ्गानां समाहारः - अस्य समस्तपदम्
1 point
Clear selection
पाणिपादम् - अस्य विग्रहः
1 point
Clear selection
मुखं च नासिका च अनयोः समाहारः - अस्य समस्तपदम्
1 point
Clear selection
अधर्मः - अस्य विग्रहः
1 point
Clear selection
विद्या एव धनम् - अस्य समस्तपदम्
1 point
Clear selection
आम्रः इति वृक्षः - अस्य समस्तपदम्
1 point
Clear selection
कुकर्म - अस्य विग्रहः
1 point
Clear selection
ज्ञानाग्निः - अस्य विग्रहः
1 point
Clear selection
हरिहरगुरवः - अस्य विग्रहः
1 point
Clear selection
अस्पष्टं स्पष्टं कृत्वा - अस्य समस्तपदम्
1 point
Clear selection
विशेषं जानाति - अस्य समस्तपदम्
1 point
Clear selection
नवरात्रम् - अस्य विग्रहः
1 point
Clear selection
अष्टाध्यायी - अस्य विग्रहः
1 point
Clear selection
घनः इव श्यामः - अस्य समस्तपदम्
1 point
Clear selection
उन्नतशिखरः - अस्य विग्रहः
1 point
Clear selection
क्षुत् च पिपासा च - अस्य समस्तपदम्
1 point
Clear selection
दीर्घा रज्जुः - अस्य समस्तपदम्
1 point
Clear selection
अतिदेवः - अस्य विग्रहः
1 point
Clear selection
त्रयाणां लोकानां समाहारः - अस्य समस्तपदम्
1 point
Clear selection
हिमशीतलम् - अस्य विग्रहः
1 point
Clear selection
न अश्वः - अस्य समस्तपदम्
1 point
Clear selection
जलदः - अस्य विग्रहः
1 point
Clear selection
छायातरवः - अस्य विग्रहः
1 point
Clear selection
कुत्सितं रूपम् - अस्य समस्तपदम्
1 point
Clear selection
Submit
Clear form
reCAPTCHA
This form was created inside of Vyoma Linguistic Labs Foundation. Report Abuse