मुक्तस्वाध्यायपीठस्य पाठ्यक्रमविषये भवदभिप्रायः          Feedback / Opinion / Suggestion  regarding the Programme of Mukta Swadhyaya Peetham (Institute of Distance Education) of Central Sanskrit University
केन्द्रीयसंस्कृतविश्वविद्यालयः
मुक्तस्वाध्यायपीठम्
नवदेहली
आत्मीयाः !
भवन्तः जानीयुः यद् अस्माकं विश्वविद्यालयः केन्द्रीयसंस्कृतविश्वविद्यालयत्वेन परिणतः। तत्र च भवादृशाः समुत्साहिनः अध्येतारः अपि कारणीभूताः। संस्थायाः उत्तरोत्तरविकासाय सर्वेषाम् अभिप्रायः अपेक्षितः भवति। अस्यां विकासयात्रायां मुक्तस्वाध्यायपीठे अध्ययनविषयकः  भवताम् अभिप्रायः (Feedback)अत्यन्तम् उपकारकः भविष्यति। एतदर्थं  भवन्तः एतस्मिन् Google form मध्ये विवरणं प्रपूर्य 12-07-2022 दिनाङ्काभ्यन्तरे अवश्यं समर्पयन्तु।
Sign in to Google to save your progress. Learn more
Email *
छात्रस्य नाम / Name of the Learner *
Type of Full Name
Swadhyaya Kendra *
Registration No. / Form No. *
Mobile No. *
पाठ्यक्रमस्य नाम / Programme Name
Clear selection
पंजीकरणवर्षम् /Year of Joining
Clear selection
प्रवेशप्रक्रिया / Regarding admission procedure *
स्वाध्यायसामग्री / Regarding Self Learning Material *
स्वाध्यायसहयोगः / Learner's Support services *
परीक्षाप्रक्रिया / Examination Process *
परिष्करणाय परामर्शः (यद्यस्ति तर्हि लिखतु) / Suggestion for improvement (if any) please mention
Submit
Clear form
Never submit passwords through Google Forms.
This form was created inside of Central Sanskrit University. Report Abuse