लघुसिद्धान्तकौमुदी - लघुपरीक्षा २ (अध्यायः १+२ - संज्ञाप्रकरणं पूर्णम्)
नमः पाणिनि-कात्यायन-पतञ्जलिभ्यः शब्दविद्या-सम्प्रदायकर्तृभ्यो नमो महद्भ्यो नमो गुरुभ्यः ।

1. The Assessment consists of 27 questions, for total marks of 40.

2. Please read the questions carefully before answering.

3. Please fill the Email address correctly. We cannot correct it later.

4. After answering all questions, press the "Submit" Button at the end.

5. Google may sometimes randomly give an image verification when you click submit (Something like, Select All squares with traffic lights, Select all squares with cars, etc). Please complete the Image verification.

6. You will see a "Submission successful" message at the end, along with a link to View score.

7. You can see your scores and right/wrong answers using the "View Score" button. You will also receive a copy of your response by Email.

8. For any difficulties, send an Email to sowmya.krishnapur@vyomalabs.in

Sign in to Google to save your progress. Learn more
Email *
1. संयोजयत
4 points
कण्ठः + ओष्ठौ
ओष्ठौ
दन्ताः + ओष्ठौ
नासिका + ओष्ठौ
म्
व्
Clear selection
2. संयोजयत
4 points
नादः, महाप्राणः
श्वासः, अल्पप्राणः
श्वासः, महाप्राणः
नादः, अल्पप्राणः
थ्
द्
ध्
त्
Clear selection
3. संयोजयत
4 points
ज्
य्
श्
ईषद्विवृतः
ईषत्स्पृष्टः
विवृतः
स्पृष्टः
Clear selection
4. अविधीयमानेन ए - इत्यनेन कति वर्णाः गृह्यन्ते?
1 point
Clear selection
5. सवर्णसंज्ञाविधायकं सूत्रं किम्?
1 point
Clear selection
6. ऋकारस्य कति सवर्णाः?
1 point
Clear selection
7. एतेषु कस्मिन् प्रत्याहारे अल्पप्राणाः-महाप्राणाः उभये सन्ति?
1 point
Clear selection
8. एतेषु कस्मिन् संयोगः नास्ति?
1 point
Clear selection
9. एतेषु कस्य पदसंज्ञा नास्ति?
1 point
Clear selection
10.रिक्तस्थानं पूरयत - परः __________ संहिता
1 point
Clear selection
11. एतेषु कः उदित् न?
1 point
Clear selection
12. एतेषु कः प्रत्याहारः न?
1 point
Clear selection
13. एतेषु कः धर्मः स्वर-व्यञ्जनयोः (अच्-हलोः) समानः भवितुमर्हति?
1 point
Clear selection
14. उ - ऊँ - एतयोः परस्परं सावर्ण्यम् अस्ति
1 point
Clear selection
15. अनुस्वारस्य स्थानं नासिका + ओष्ठौ
1 point
Clear selection
16. "अणुदित् सवर्णस्य चाप्रत्ययः" इति सूत्रे अण्-प्रत्याहारः पूर्वणकारेण
1 point
Clear selection
17. अनुस्वार-विसर्गौ सर्वदा अचः परौ एव
1 point
Clear selection
18. कु, चु, टु, तु, पु - एतेषु उकारस्य इत्संज्ञा अस्ति
1 point
Clear selection
19. समूहेतरं चिनुत
1 point
Clear selection
20. समूहेतरं चिनुत
1 point
Clear selection
21. समूहेतरं चिनुत
1 point
Clear selection
22. समूहेतरं चिनुत
1 point
Clear selection
23. समूहेतरं चिनुत
1 point
Clear selection
24. चकारस्य स्थानं तालु । ञकारस्य स्थानं तालु+नासिका । स्थानं समानं न, तथापि तयोः परस्परं सावर्ण्यम् अस्ति । कथम्?
2 points
Clear selection
25. "त्यदादीनामः" इति सूत्रेण त्यदादीनाम् अकारः आदेशः विधीयते - तत्र अकारः सवर्णान् गृह्णाति, उत न? तत्र किं कारणम्?
2 points
Clear selection
26. दीर्घः आकारः ह्रस्व-अकारस्य ग्रहणं न करोति । किमर्थम्?
2 points
Clear selection
27. अव्ययस्य पदसंज्ञा अस्ति उत न? कथम्?
2 points
Clear selection
A copy of your responses will be emailed to the address you provided.
Submit
Clear form
reCAPTCHA
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy