केन्द्रीयसंस्कृतविश्वविद्यालयस्य श्रीरघुनाथकीर्तिपरिसरस्य अध्यापकप्रतिपुष्टिः (Teacher's Feedback) 2016-17 to 2020-21
महोदय​/महोदये,
आन्तरिक-गुणवत्ता-आश्वासन​-प्रकोष्ठः केन्द्रीयसंस्कृतविश्वविद्यालयस्य (प्राक्तनराष्ट्रियसंस्कृतसंस्थान-मानितविश्वविद्यालयस्य​) श्री रघुनाथकीर्तिपरिसरस्य शिक्षायाः गुणवत्तां परिवर्धयितुं भवतः बहुमूल्यां प्रतिपुष्टिम् अपेक्षते ।

एतत् प्रतिपुष्टिप्रपत्रं पाठ्यक्रमस्य​, शिक्षणस्य​, अधिगमस्य च मूल्याङ्कनसन्दर्भे अध्यापकानां भवतां सन्तुष्टिविषयकसूचनासङ्ग्रहणार्थम् उद्दिष्टम् अस्ति । भवत्प्रदत्तं सर्वमपि सूचनावृत्तं गोपनीयत्वेन सुरक्षितं स्थास्यति, परिसरस्य/संस्थानस्य/विश्वविद्यालयस्य च पाठ्यचर्यायाः विविधपक्षेषु गुणवत्तासंवर्धनार्थं महत्त्वपूर्णप्रतिपुष्टिरूपेण प्रयोक्ष्यते ।

Dear Sir/Madam,
The Internal Quality Assurance Cell Seeks your Valuable feedback for enhancing the quality of education at Shri Raghunath Kirti Campus of Central Sanskrit University (Formerly, Rashtriya Sanskrit Sansthan, Deemed to be University).

This feedback form is intended to collect information relating to your satisfaction with the curriculum, teaching, learning, and evaluation. The information provided by you will be kept confidential and will be used as important feedback for quality improvement for the curricular aspects of institution/university.
Sign in to Google to save your progress. Learn more
Email *
राष्ट्रियमूल्याङ्कनप्रत्यायनपरिषदो (NAAC) निर्दिष्टप्रारूपानुसारं पाठ्यचर्यापक्षाणां सन्दर्भे प्रतिपुष्टिप्रणाली (Feedback System Under Criterion I - Curricular Aspects, Key Indicator - 1.4.1)
अध्यापकस्य पूर्णं नाम​ / Full Name of the Teacher *
पदम् / Designation *
Contact Number (Mobile / whatsapp) *
कस्मिन् शैक्षणिकसत्रे रघुनाथकीर्तिपरिसरेऽध्यापितम्? / In which Academic session taught in the Campus? *
प्रतिसत्रं पृथग् उत्तरयितुम् इदमेव गूगलप्रपत्रं कृपया पुनः पुनः प्रयुज्यताम् / Please submit another response separately in the same google form for each session.
अध्यापनविषयः / Teaching Subject *
अध्यापिताः कक्षाः / Classes Taugh *
Required
1. पाठ्यचर्या पाठ्यक्रमश्च आवश्यकतानुगुण्यम् आश्रयतः / The curriculum and syllabus are need-based. *
2. पाठ्यक्रमपरिणामाः सम्यक्परिभाषिताः सुस्पष्टाश्च सन्ति / The course outcomes are well defined and clear. *
3. पुस्तकालये प्रासङ्गिकपठनसामग्री प्राविधिकसंसाधनानि च पर्याप्तमुपलब्धानि विद्यन्ते / Sufficient number of relevant reading materials and digital resources are available in the Library. *
4. पाठ्यक्रमे सिद्धान्ताऽनुप्रयोगयोः सम्यक् सन्तुलनं वर्त्तते / The course has good balance between theory and application. *
4. पाठ्यक्रमे सिद्धान्ताऽनुप्रयोगयोः सम्यक् सन्तुलनं वर्त्तते / The course has good balance between theory and application. *
5. पाठ्यक्रमेण विषयक्षेत्रे मदीयं ज्ञानं परिप्रेक्ष्यञ्च वर्धितम् / The course syllabus increased my knowledge and perspective in the subject area. *
6. यथोचितमञ्चं पाठ्यक्रमे नवविषयान् प्रस्तावयितुं संशोधयितुं मन्त्रयितुं सम्मेलयितुञ्च मे स्वातन्त्र्यमासीत् / I had the freedom to propose, modify, suggest and include new topics in the syllabus through proper forum. *
6. यथोचितमञ्चं पाठ्यक्रमे नवविषयान् प्रस्तावयितुं संशोधयितुं मन्त्रयितुं सम्मेलयितुञ्च मे स्वातन्त्र्यमासीत् / I had the freedom to propose, modify, suggest and include new topics in the syllabus through proper forum. *
7. शिक्षणे नवप्रविधीन्, शिक्षोपकरणानि, कार्यनीतीश्च अङ्गीकर्त्तुं मम स्वातन्त्र्यमासीत् / I had the freedom to adopt new techniques / education tools / strategies in teaching. *
8. अहं स्वकक्षायैअपेक्षितं पाठ्यक्रमपरिणामप्राप्तिस्तरम् अधिगन्तुं समर्थोऽस्मि / I am able to achieve the required course outcome attainment level for my class. *
9. मन्दशिक्षार्थिभ्यः साहाय्यं प्रदातुं मया पर्याप्तं प्रयासाः विहिताः / I have taken sufficient steps to provide help to slow learners. *
10. पाठ्यपुस्तकानि सन्दर्भपुस्तकानि च पाठ्यक्रमे सुतराम् उपयुक्तानि सन्ति / Text books / Reference books are well suitable to the course. *
परिष्कारार्थमन्त्रणम् / Suggestion for further Improvement-
Submit
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy