छात्रप्रतिपुष्टिः (Students' Feedback) 2015-16 to 2020-21
प्रिय छात्र​​,
आन्तरिक-गुणवत्ता-आश्वासन​-प्रकोष्ठः केन्द्रीयसंस्कृतविश्वविद्यालयस्य (प्राक्तनराष्ट्रियसंस्कृतसंस्थान-मानितविश्वविद्यालयस्य​) श्रीरणवीरपरिसरे शिक्षायाः गुणवत्तां परिवर्धयितुं भवतः बहुमूल्यां प्रतिपुष्टिम् अपेक्षते ।

Dear Student,
The Internal Quality Assurance Cell Seeks your Valuable feedback for enhancing the quality of education at Shri Ranbir Campus of Central Sanskrit University (Formerly, Rashtriya Sanskrit Sansthan, Deemed to be University).
Sign in to Google to save your progress. Learn more
Email *
राष्ट्रियमूल्याङ्कनप्रत्यायनपरिषदो (NAAC) निर्दिष्टप्रारूपानुसारं पाठ्यचर्यापक्षाणां सन्दर्भे प्रतिपुष्टिप्रणाली  (Feedback System Under Criterion I - Curricular Aspects, Key Indicator - 1.4.1)
विद्यार्थिनः पूर्णं नाम / Full Name of the Student *
पितुर्नाम​ / Father's Name *
नामाङ्कनसङ्ख्या /अनुक्रमाङ्कः (Enrollment / Roll No.) *
सम्पर्कसङ्ख्या / Contact Number (Mobile/whatsapp) *
जन्मदिनाङ्कः / Date of Birth *
MM
/
DD
/
YYYY
लिङ्गम् / Gender *
वर्गः / Category *
कस्मिन् शैक्षणिकसत्रे श्रीरणवीरपरिसरे अध्ययनं कृतम्? / In which Academic session studied in this Campus? *
प्रत्येक सत्र एवं कक्षा के लिए इसी गूगल फॉर्म को अलग से बार बार भर सकते हैं / प्रतिसत्रं प्रतिकक्षं च​ पृथग् उत्तरयितुम् इदमेव गूगलप्रपत्रं पुनः पुनः प्रयुज्यताम् / Please submit another response separately in the same google form for each session and class.
कक्षा / Class *
अधीतशास्त्रविषयः / Studied Shastra Subject *
1. पाठ्यपुस्तकानि सन्दर्भपुस्तकानि च पाठ्यक्रमे सुतराम् उपयुक्तानि सन्ति / Text books/Reference books are well suitable to the course. *
2. पाठ्यक्रमे सिद्धान्ताऽनुप्रयोगयोः सम्यक् सन्तुलनं वर्त्तते / The course has good balance between theory and application. *
3. मूल्याङ्कनं मूल्याङ्कनप्रक्रिया च सुविशदे निष्पक्षे च वर्त्तेते / The assessment and evaluation process is fair and unbiased. *
4. मया अधीताः पाठ्यक्रमाः प्रासङ्गिकाः सन्ति, यथोचितसमयान्तरालं च पाठ्यसामग्रीमध्ये संशोधनं विधीयते / The courses studied by me are relevant and the contents are revised at reasonable intervals. *
5. पाठ्यक्रमेण विषयक्षेत्रे मदीयं ज्ञानं परिप्रेक्ष्यञ्च वर्धितम् / The course syllabus increased my knowledge and perspective in the subject area. *
6. पाठ्यक्रमः यथाशक्यम् अस्माकम् आजीविकायोग्यतासंवर्धनार्थं परिकल्पितः अस्ति / Curriculum is designed so as to enhance our employability. *
7. सम्पूर्णपाठ्यक्रमः समयेन परिसमाप्यते / The entire syllabus is completed in time. *
8. पुस्तकालये प्रासङ्गिकपठनसामग्री प्राविधिकसंसाधनानि च पर्याप्तमुपलब्धानि विद्यन्ते / The relevant reading materials and digital resources are sufficiently available in the Library. *
9. शिक्षकाः सन्दर्भपुस्तकानि, ई-संसाधनानि, ई-शोधपत्रिकाश्च प्रयोक्तुं विद्यार्थिनः प्रोत्साहयन्ति / The teachers encourage the students to use reference books, e-resources, e-journals, etc. *
10. शिक्षकाः विद्यार्थिनां समग्रव्यक्तित्वविकासार्थं तेषां मार्गदर्शनं कुर्वन्ति प्रेरयन्ति च / The teachers guide and motivate the students for their overall personality development. *
परिष्कारार्थमन्त्रणम् / Suggestion for further Improvement :
Submit
Clear form
Never submit passwords through Google Forms.
reCAPTCHA
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy