Samaasa Assessment 01 - Samanya Tatpurusha
This Assessment contains 20 questions from Module 1 of Samaasa Course (Samanya Tatpurusha Samaasa - Prathama to Saptami). Each Question carries 1 point. Your answers will be auto-evaluated, and you will be able to see your score and correct answers after submission.

If you wish, you can attempt the exercise multiple times for practice. Questions will be the same, order of answers will be shuffled.
Sign in to Google to save your progress. Learn more
Email *
गृहरक्षणम् - अस्य विग्रहः
1 point
Clear selection
रत्नाकरः - अस्य विग्रहः
1 point
Clear selection
अर्धं फलस्य - अस्य समस्तपदम्
1 point
Clear selection
एकोना - अस्य विग्रहः
1 point
Clear selection
निद्रायाः अभावः - अस्य समस्तपदम्
1 point
Clear selection
कूपं पतितः - अस्य समस्तपदम्
1 point
Clear selection
विद्यया विहीनः - अस्य समस्तपदम्
1 point
Clear selection
प्रश्नम् अतीतः - अस्य समस्तपदम्
1 point
Clear selection
कविना रचितम् - अस्य समस्तपदम्
1 point
Clear selection
कार्ये कुशलः - अस्य समस्तपदम्
1 point
Clear selection
राजपुत्रः - अस्य विग्रहः
1 point
Clear selection
मध्यग्रामः - अस्य विग्रहः
1 point
Clear selection
भूतबलिः - अस्य विग्रहः
1 point
Clear selection
गृहगतः - अस्य विग्रहः
1 point
Clear selection
पठनात् भयम् - अस्य समस्तपदम्
1 point
Clear selection
देशाय हितम् - अस्य समस्तपदम्
1 point
Clear selection
वृक्षस्य मूलम् - अस्य समस्तपदम्
1 point
Clear selection
व्याघ्रभयम् - अस्य विग्रहः
1 point
Clear selection
काव्यनिपुणः - अस्य विग्रहः
1 point
Clear selection
वृकभीतिः - अस्य विग्रहः
1 point
Clear selection
Submit
Clear form
reCAPTCHA
This form was created inside of Vyoma Linguistic Labs Foundation. Report Abuse