GS-1 /BP-1 - षष्ठीविभक्ति:
GS-1 Ch 9-12, 18 BP-1 Ch 8-10, 17
Sign in to Google to save your progress. Learn more
श्रोतृ  - उचित-षष्ठीविभक्ति-रूपाणि चिन्वन्तु   *
1 point
अतिथि   - उचित-  षष्ठीविभक्ति-रूपाणि चिन्वन्तु  
*
1 point
भवत् (स्त्री), शिक्षिका -  उचित-  षष्ठीविभक्ति-रूपाणि चिन्वन्तु *
1 point
शुद्धं वा अशुद्धं वा इति सूचयन्तु  | *
5 points
शुद्धम्
अशुद्धम्
बाहूनाम्
बाहुनाम्
तर्वो:
तरवो:
तरो:
उचितं विकल्पं चिन्वन्तु | (सुरभि = सुगन्धम् - perfume) *
1 point
उचितं विकल्पं चिन्वन्तु | *
1 point
उचितानि रूपाणि योजयन्तु  *
8 points
एतस्य
एतस्या:
एतयो:
एतेषाम्
एतासाम्
एष:
एतत्
एषा
एते
एतौ
एतानि
एता:
शुद्धं अशुद्धं वा चिन्वन्तु |
*
10 points
शुद्धम्
अशुद्धम्
(पटु:) पटो: उत्तराणि सम्यक् एव |
(पटु:) पट्वा: लेखान् अहं न पठितवती |
मम (पति:) पते: नाम अहं विस्मरामि !!
मम (पति:) पत्यु: नाम अहं विस्मरामि !!
काकयो: (चञ्चू) चञ्च्वो: वर्ण: कृष्ण: |
काकयो: (चञ्चू) चञ्चो: वर्ण: कृष्ण: |
तेषां (वध्व:) वध्वां आभरणानि प्रकाशन्ते |
तासां (वध्व:) वधूनाम् आभरणानि प्रकाशन्ते |
(सर्वा:) सर्वासां शाटिका: सुन्दर्य: सन्ति |
तासां (मातर:) मातॄणां नामानि लिखन्तु |
(स:) _______ अपेक्षया (सा) _______ सम्यक् पठति | *
1 point
(एष:) _______ (वचनं) ______ अपेक्षया (एषा ) _______ (वचनम्) ______ समयक् अस्ति  | *
1 point
(भवान् ) _______ (बुद्धि:) ______ अपेक्षया (अहं ) _______ (बुद्धि:) ______ तीक्ष्णा  अस्ति  | *
1 point
(भवान् ) _______ (बुद्धि:) ______ अपेक्षया (अहं ) _______ (बुद्धि:) ______ तीक्ष्णता अधिकम्  अस्ति  | *
1 point
शुद्धम्  अशुद्धं सूचयन्तु | *
7 points
Captionless Image
शुद्धम्
अशुद्धम्
कृष्णफलकस्य पुरत: उत्पीठिका अस्ति |
उत्पीठिकस्य उपरि पुस्तकम् अस्ति |
उत्पीठिकाया: अध: अवकर: अस्ति |
अङ्गनीया: वामत: लेखनी अस्ति |
लेखन्या: वर्ण: नील: |
स्यूतस्य अन्त: किम् अस्ति इति पश्यतु |
विद्यालयस्य बहि: प्रतीक्षां कुरु |
एतानि वाक्यानि विभज्यप्रयोग: वा इति सूचयन्तु | *
6 points
आम् - विभज्यप्रयोग:
न - विभज्यप्रयोगः न
पाठं पठाम: |
पाठस्य पठनं कुर्म: |
सुमित्रा शालाम् उद्घाटितवती |
सुमित्रा शालाया: उद्घाटनं कृतवती |
आपणिका: वस्तूनि विक्रेष्यन्ति
आपणिका: वस्तूनां विक्रयणं करिष्यन्ति |
भावाचकं वा न वा इति सूचयन्तु |  *
6 points
आम्
हस्तेन
अध्ययनेन
व्याघ्रस्य
आगमनस्य
संस्कृते
पठने
शुद्धं अशुद्धं सूचयन्तु | *
12 points
शुद्धम्
अशुद्धम्
लेखनस्य अनन्तरं गच्छामि |
श्रवणात् अनन्तरं हसितवती |
खादनस्य पूर्वं हस्तप्रक्षालनं करणीयम् |
खादनस्य परं मुखप्रक्षालनं करणीयम् |
द्वारं पिधानं करोति |
महिलाया: आगमनं भवति |
वयं मन्दिरे देवस्य दर्शनं प्राप्नुम:/कुर्म: |
वयं मन्दिरे देवं दर्शयाम: |
भवत: साहाय्यं आवश्यकम् |
गोविन्दस्य क्षीरम् आवश्यकम् |
भवत: कृते गीतापुस्तकम् आवश्यकं वा ?
मम गीतापुस्तकं न आवश्यकम् |
शुद्धं अशुद्धं सूचयन्तु | *
12 points
शुद्धम्
अशुद्धम्
सवेषां छात्राणाम् एष: एव उत्तम: |
सर्वेषां शाटिकानाम् एषा एव सुन्दरी अस्ति |
तस्या: बुभुक्षा अस्ति इति चिन्तयामि, यत: वेगेन खादति |
मह्यं बुभुक्षा नास्ति, केवलं पिपासा एव |
सा बुभुक्षिता आसीत् |
भवान् बुभुक्षिता भविष्यति |
शिक्षक: छात्रस्य पारितोषिकं ददाति |
शिक्षक: छात्रायै पारितोषिकं दातुम् इच्छति |
शिक्षक: छात्रस्य कृते पारितोषिकं ददाति |
मम लेखनदोष: अस्ति |
अहं लेखनदोषं करोमि |
एतस्या: स्वपरीक्षाया: अनन्तरं षष्ठीविभक्ते: ज्ञानं वर्धते
Submit
Clear form
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy